Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Asarh Sanskrit Meaning

आषाढः

Definition

मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गततृतीयः मासः।
तेजःपदार्थविशेषः।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतचतुर्थः मासः।
उष्णस्य समयः।
धर्मानुसारं व्रतादिना या शुद्धिः प्राप्यते तस्य भावः।

Example

तस्य जन्म ज्येष्ठस्य दशम्याम् अभवत्।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
आषाढे अत्याधिका वर्षा भवति।
ग्रीष्मे तृष्णा वर्धते।
गङ्गाजलस्य पावित्र्ये कोऽपि सन्देहो नास्ति।