Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ascension Sanskrit Meaning

अभ्युत्थानम्, उत्थानम्, उत्थितिः, समुत्थानम्

Definition

ऊर्ध्वगमनस्य कार्यं भावो वा।
यद् उपयुज्यते तत्।
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
वर्धनस्य क्रिया।
उन्नतस्य अवस्था।
वाहने आसनस्य क्रिया।

उर्ध्वदिशं रोहणस्य क्रिया।
उत्थिता भूमिः।

Example

अकबरस्य समये मुघलवंशस्य उत्थितिः परमकटौ आसीत्।
अस्माकं राष्ट्रे तण्डुलानां बहूपयोगः कुर्वन्ति।
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
प्रस्तारे कुत्रचित् उन्नतिः वर्तते।
अश्वोपरि आरोहणस्य समये रामः अपतत्।

पर्वतस्य आरोहणं सर्वैः कर्तुं न शक्यते।
भोः, मन्दं चलतु