Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Ascetic Sanskrit Meaning

आत्मनिग्रहिन्, इन्द्रियनिग्रहिन्, तपस्वत्, तपस्विन्, तपोभृत्, तपोवत्, प्रयतमानस, संयमी

Definition

यः संयमेन जीवति।
कार्यादिप्रतिघातः।
राज्येषु अथवा विभिन्नदलेषु युद्धशान्त्यर्थं परस्परसामञ्जस्येन निश्चित्य मित्रतापूर्वकव्यवहारस्य आश्वासनम्।
निर्जितेन्द्रियग्रामः।
यः तपस्यां करोति।
येन इन्द्रियाणि निग्रहितानि।
सा महिला यस्याः पतिः मृतः अस्ति।

मनसि उत्पद्यमानः विकारः।
यः तपः आचरति।
गोरखपथ

Example

संयमी व्याधिग्रस्तः न भवति।
मोहनः मम कार्यस्य रोधनं करोति ।
तयोः देशयोः सन्धिः अभवत् यत् उभौ अपि परस्पराणाम् आन्तरिकविवादविषयाणां पोषणं न कृत्वा तद्विषये औदासीन्यवृत्तिः आचरणीया।
सः गृहस्थः तर्हि यतिः। / एककालं चरेद् भैक्ष्यं न प्रसज्जते विस्