Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Asin Sanskrit Meaning

आश्वयुजः, आश्विनः, इषः, शारदः

Definition

यस्य विवाहः न जातः।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतसप्तमः मासः।
सः पुरुषः यस्य विवाहः न सम्पन्नः।

Example

अग्रुः पुरुषः एव अस्मिन् पदे नियुक्तः भवितुं अर्हति।
दशहरा नाम उत्सवः अश्विने आगच्छति।
अस्य पदस्य कृते अविवाहिताः एव आवेदनं कर्तुं अर्हन्ति।