Asin Sanskrit Meaning
आश्वयुजः, आश्विनः, इषः, शारदः
Definition
यस्य विवाहः न जातः।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतसप्तमः मासः।
सः पुरुषः यस्य विवाहः न सम्पन्नः।
Example
अग्रुः पुरुषः एव अस्मिन् पदे नियुक्तः भवितुं अर्हति।
दशहरा नाम उत्सवः अश्विने आगच्छति।
अस्य पदस्य कृते अविवाहिताः एव आवेदनं कर्तुं अर्हन्ति।
At First in SanskritKidnaped in SanskritReassured in SanskritMountain Pass in SanskritOnce Again in SanskritDry in SanskritDecoration in SanskritBlind in SanskritSewed in SanskritSpeech in SanskritSelf-destruction in SanskritEarth in SanskritLocust in SanskritGet in SanskritMilitary Man in SanskritMember in SanskritAbdomen in SanskritUnderside in SanskritAcceptable in SanskritPlumbago in Sanskrit