Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Asleep Sanskrit Meaning

अवसुप्त, निद्रागत, निद्राण, निद्रामग्न, निद्रित, शयित, सुप्त, सुप्तविग्रह, सुप्तस्थ, स्वप्निल

Definition

यः निद्राति।
उच्चस्थानात् अवतीर्णः जलप्रवाहः।
अखण्डं गम्यमाना जलस्य धारा।
यः क्रियां कर्तुम् असमर्थः।
क्षुपप्रकारः यः शाकरुपेण उपयुज्यते।

निद्रितः
स्वप्नं पश्यन् स्वप्ने भवः वा ।
स्वप्नस्य स्वप्नसम्बद्धं वा ।

Example

निर्झरः प्रकृतेः अनुपमः आविष्कारः अस्ति।
एतद् जलस्य स्त्रोतः अस्ति।
रोगी निष्क्रियायाम् अवस्थायां मञ्चे स्वपिति।
माता द्विजायाः तथा च संहितपुष्पिकायाः शाकं निर्माति।

नक्षिका, भ्रमरौ सर्पो राजा वै बालकस्तथा परश्वापिच मूर्खश्च सप्