Aspect Sanskrit Meaning
अभिधानम्, अभिव्यक्तिः, अभिव्यञ्जना, अंशः, दृश्यम्, भागः, मुखम्
Definition
मनुष्यजातीयः कोऽपि।
अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
खगादीनाम् अवयवविशेषः।
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
रूपकादिभ्यः दृक्पातविषयरचना।
विशेषस्थितौ दक्षिणतः वामतः वा विस्तारः।
पृथि
Example
लुब्धकः खडगेन खगस्य पक्षौ अछिदत्।
रूपकस्य अन्तिमे प्रवेशे घातकः ज्ञायते।
श्यामः मम पार्श्वे उपाविशत्।
विद्याधराः नभसि चरन्तिः।
आकाशे नैकाः दृश्यमानाः तारकाः सन्ति।
अस्य कार्यार्थे अवसरः प्राप्तः। / अवसरे एव मार्गः लङ्घनीयः नो चेत् द
Claver in SanskritFemale Person in SanskritWeek in SanskritSiva in SanskritSprinkle in SanskritForgiveness in SanskritUnostentatious in SanskritDrunk in SanskritEnd in SanskritEvildoer in SanskritReceived in SanskritBurnished in SanskritMarking in SanskritGreatness in SanskritMountain Pass in SanskritBalarama in SanskritMoon in SanskritGanges in Sanskrit35th in SanskritBack Up in Sanskrit