Aspiration Sanskrit Meaning
उच्चाकाङ्क्षा, महदाकाङ्क्षा, श्वासः
Definition
अग्नेः ऊर्ध्वगामि अर्चिः।
महत्पदम् आरोढुम् इच्छा।
आसञ्जनस्य क्रिया भावो वा।
ग्रन्थसन्धिः।
कार्यनिमित्तयोरन्योन्याभिसम्बन्धः।
मनोधर्मविशेषः।
पत्युः माता।
आकुलितस्य मनुष्यस्य क्लेशस्य अपहानम्।
निद्रायां दृश्यमानं मनोकल्पितं दृश्यम्।
दीपानां शिखा।
नासिकया मुखात् वा श्वसनस्य क्रिया।
कर्णस्य अधस्तनीयः भागः यः लम्
Example
सः आत्मनः महदाकाङ्क्षायाः पूर्त्यर्थं अतीव कष्टं करोति।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
पिता पुत्रस्य सफलजीवनस्य अपेक्षां कुरुते। / सत्यामपि तपःसिद्धौ नियमापेक्षया संश्रयाय।
कौसल्या सीतायाः श्वश्रूः आसीत्।
गृहे स्तेयम् अभवत्
Partition in SanskritTit in SanskritStand Firm in SanskritCop in SanskritPlease in SanskritVenial in SanskritDestruction in SanskritCaptain in SanskritPartial Eclipse in SanskritTriumph in SanskritDevise in SanskritIncurable in SanskritBiased in SanskritValiance in SanskritObtainable in SanskritSorghum Bicolor in SanskritClog Up in SanskritSimulation in SanskritGo-between in SanskritIlliterate in Sanskrit