Ass Sanskrit Meaning
खरः, गर्दभः, ग्राम्याश्वः, चारटः, चारपुङ्खः, चिरमेही, धूसरः, धूसराह्वयः, पशुचरिः, बालेयः, भारगः, भूरिगमः, राशभः, रासभः, वेशवः, शङ्ककर्णः, स्मरसूर्यः
Definition
यद् गवादिभिः भक्ष्यते।
पशुविशेषः, यः अप्रशस्तः, खरतुल्यनादः, प्रदीप्तपुच्छः कुनखः विवर्णः निकृत्तकर्णः द्विपमस्तकश्च।
सः व्यक्तिः यस्य बुद्धिः न्यूना अल्पा वा वर्तते।
तेजोयुक्तम्।
धर्मग्रन्थैः वर्णिताः ते जीवाः ये धर्मविरोधिनः कार्यान् अकरोत् तथा च देवानां ऋषीणां च शत्रवः आसन्।
पशुविशेषः- सः पशुः
Example
गौः तृणं खादति।
अजः पर्वतं गच्छति।
समाजे नैकाः मूर्खाः सन्ति।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
पुराकाले असूराणां भयेन धर्मकार्ये काठीन्यम् अभवत्।
गजाय इक्षुः रोचते।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
शशः शाकभ
Full-of-the-moon in SanskritSplash in SanskritJudge in SanskritMonocracy in SanskritSorrowfulness in SanskritWind in SanskritNeem in SanskritLoadstone in SanskritOstiary in SanskritFoot in SanskritDish in SanskritRich Person in SanskritSubstitute in SanskritEgalitarianism in SanskritTogether in SanskritBounds in SanskritDisorganized in SanskritClog Up in SanskritKlick in SanskritArcheologist in Sanskrit