Assam Sanskrit Meaning
आसामः
Definition
यद् समतलं नास्ति।
भारतस्य पूर्वभागे स्थितः प्रदेशः यः कषायार्थे प्रसिद्धः।
यद् अन्यसमं नास्ति।
एकः अर्थालङ्कारः।
अर्थालङ्कारविशेषः।
Example
सः असमतलां भूमिं कृष्यर्थे समतलां करोति।
आसाम इति प्रदेशे कृष्या प्रायः कषायम् एव दृश्यते।
असमे उपमानम् असम्भवम् अस्ति।
Townsman in SanskritStately in SanskritLid in SanskritStudy in SanskritDifficult in SanskritRetrogressive in SanskritPart in SanskritCommemorative in SanskritGigabyte in SanskritBarren in SanskritRinse in SanskritEat in SanskritAccordingly in SanskritMonocracy in SanskritVipera Berus in SanskritMoney in SanskritEntreaty in SanskritSquare in SanskritPrescribed in SanskritSuppress in Sanskrit