Assamese Sanskrit Meaning
आङ्गाः, आसामीभाषा, आसामीय
Definition
प्राग्ज्योतिषः प्रान्ताद् आगतः, तस्य सम्बन्धी वा
आसामदेशस्य निवासी।
आसामराज्यस्य भाषा।
स्वार्थं सम्पादयितुं यः वञ्च्यते।
Example
नैके आसामिनः मम मित्राणि सन्ति।
सः हिन्दी-गुर्जरी-मराठीभाषाभिः सह आसामीभाषाम् अपि वदति।
अद्य मया एकः उपहारपशुः वञ्चितः।
Articulatio Cubiti in SanskritKnock Off in SanskritGarner in SanskritMenstruum in SanskritTwin in SanskritSmasher in SanskritWorkable in SanskritCaring in SanskritGeologist in SanskritRack in SanskritFisher in SanskritCoriander Plant in SanskritBirthrate in SanskritRose Chestnut in SanskritEat in SanskritBreak Up in SanskritOar in SanskritRefund in SanskritPoetical in SanskritForm in Sanskrit