Assassination Sanskrit Meaning
वधः, हत्या
Definition
शरीरस्थ-धमनीषु प्रवहन् ताम्रः द्रवपदार्थः वा शरीरस्थ-रसभव-धातुः।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
आकस्मिकेन शस्त्राघातेन कस्य अपि प्राणानम् अपहरणम्।
Example
तेन स्वस्य पितुः हत्या कृता।
इन्दिरा गान्धीमहोदयायाः वधः तस्याः संरक्षकेण एव कृता।
Degenerate in SanskritPhlegm in SanskritMahratta in SanskritFenugreek Seed in SanskritHalf-wit in SanskritInvaluable in SanskritDecrepit in SanskritJohn Barleycorn in SanskritMoustache in SanskritTelevision in SanskritPast in SanskritCinnamon in SanskritFever in SanskritUnwitting in SanskritWomanish in SanskritTell in SanskritWave in SanskritDouble-dyed in SanskritDoll in SanskritEmerald in Sanskrit