Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Assault Sanskrit Meaning

अभिभवः, आधर्षः, प्रमाथः, बलात्कारः, स्त्रीसङ्ग्रहः, हठसंभोगः

Definition

अन्यैः सह बलपूर्वकः कृतः अनुचितः व्यवहारः।
कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
यस्य अपमानः कृतः।
यः येन केन प्रकारेण स्वीयस्य धनस्य व्ययं परिहरति तथा च संगृहीतं धनं न उपभुङ्क्ते।
कमपि मनुष्यं प्राणिनं वा बुद्ध्या निष्प्राणकरणम्।
अन्यराज्यस्य प्रदेशे

Example

आङ्ग्लशासनस्य अत्याचारेण भारतीया प्रजा पीडिता आसीत्।
तेन दण्डेन आघातः कृतः।
मद्येन उन्मत्तेन अशोकेन स्वपिता अपमानितः कृतः।
धनवान् सन् अपि सः कृपणः अस्ति।
तेन स्वस्य पितुः हत्या कृता।
सोमवासरः सप्ताहस्य प्रथमं दिनम् अस