Assemblage Sanskrit Meaning
संकलनम्, संग्रहः
Definition
एकस्थाने समागताः बहवः जनाः।
कस्यचित् विशेषस्य कार्यस्य कृते जनानां सम्मेलनम्।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
वस्तूनां सङ्ग्रहणम्।
इतस्ततः आकृष्य एकत्र निबन्धनं संग्रहः
एकस्मिन् स्थाने सङ्गृहीतानि वस्तूनि।
Example
निर्वाचनसमये स्थाने स्थाने सभाः दृश्यन्ते।
अहं सज्जनानां सभायां भागं ग्रहीतुं गच्छामि।
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
तस्य पार्श्वे ग्रन्थानां समुचितं संकलनम् अस्ति।
चतुष्पादं धनुर्वेदं शास्त्रग्रामम् ससंग्रहम् अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत्""[ह 89.7]
सङ्ग्रहालये अग्नेः कारणात् केचन महत्त्वपूर्णाः सङ्ग्रहाः परिदग्धाः।
Horrific in SanskritCarica Papaya in SanskritNobble in SanskritWetnurse in SanskritIntegrated in SanskritDwelling House in SanskritLioness in SanskritSmasher in SanskritSanskrit in SanskritLittle Sister in SanskritClear in SanskritMean in SanskritKaffir Corn in SanskritHydrargyrum in SanskritTrunk in SanskritIgnorant in SanskritPrivate Instructor in SanskritTrading in SanskritDalbergia Sissoo in SanskritImporter in Sanskrit