Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Assembly Sanskrit Meaning

जनसभा

Definition

विचारविनिमयार्थे सम्मिलिताः जनाः।
कस्यचित् विशेषस्य कार्यस्य कृते जनानां सम्मेलनम्।
सा सभा यस्यां जनाः उपस्थाय विशिष्टं विषयम् अधिकृत्य चर्चां कुर्वन्ति।
जनानाम् औपचारिकः सङ्घः।

Example

कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
अहं सज्जनानां सभायां भागं ग्रहीतुं गच्छामि।
नेता विशालां जनसभां सम्बोधयति।
सभायाम् उपस्थितानां सर्वेषाम् अहं हार्दिकम् अभिनन्दनं करोमि।