Assembly Sanskrit Meaning
जनसभा
Definition
विचारविनिमयार्थे सम्मिलिताः जनाः।
कस्यचित् विशेषस्य कार्यस्य कृते जनानां सम्मेलनम्।
सा सभा यस्यां जनाः उपस्थाय विशिष्टं विषयम् अधिकृत्य चर्चां कुर्वन्ति।
जनानाम् औपचारिकः सङ्घः।
Example
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
अहं सज्जनानां सभायां भागं ग्रहीतुं गच्छामि।
नेता विशालां जनसभां सम्बोधयति।
सभायाम् उपस्थितानां सर्वेषाम् अहं हार्दिकम् अभिनन्दनं करोमि।
Extolment in SanskritSplosh in SanskritChildhood in SanskritRoll Up in SanskritAttender in SanskritMutilated in SanskritTake in SanskritLeft in SanskritEgg in SanskritLocated in SanskritXcviii in SanskritGruelling in SanskritChef-d'oeuvre in SanskritHandsome in SanskritQuickly in SanskritBack in SanskritOff in SanskritVoracious in SanskritBrilliancy in SanskritMenagerie in Sanskrit