Assent Sanskrit Meaning
ऐकमत्यम्
Definition
कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
यत् चिकीर्षितं तत् कर्तुं वृद्धानाम् अनुमोदनम् स्वीकृतिः वा यद् बहुधा आज्ञारूपेण वर्तते।
स्वीकरणस्य क्रिया।
एकमतेः भावः।
स्थिरस्य अवस्था भावो वा।
द्वयोः घटनयोः बह्वीनां वा घटनानाम्
Example
उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
वृद्धानाम् अनुज्ञां विना किमपि कार्यं न कुर्यात्। / पितुः अनुज्ञया एव कृष्णा हिमालयपर्वतस्य अत्युच्चतमं शिखरम् आरोहितुं प्रारभत।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
Halberd in SanskritKeep in SanskritWidower in SanskritPushover in SanskritAfterward in SanskritQuickly in SanskritPeep in SanskritAtaractic in SanskritGanesa in SanskritQuash in SanskritBeam in SanskritReduce in SanskritMeshing in SanskritRose Chestnut in SanskritSunniness in SanskritCognition in SanskritSibilate in SanskritClay in SanskritAddible in SanskritPlaint in Sanskrit