Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Assertion Sanskrit Meaning

दृढोक्तिः, सम्प्रतिपत्तिः

Definition

कस्यापि वस्तुनः सम्पत्तेः वा बलपूर्वकं स्वामित्वम्।
पुष्टस्य भावः।
वने वृक्षाणां घर्षणेन प्रज्वलितः अग्निः।
सः स्वामिभावः यस्य आधारेण किमपि वस्तु स्वस्य समीपे स्थापयितुम् अथवा तस्य वस्तुनः अन्यस्मात् याचनं शक्यते।
अनेन अयं अपराधः कृतः अस्ति इति कस्मिन् अपि दोषाणाम् दर्शनम्।
कस्मिन्नपि वस्तुनि अधिकारस्य

Example

सैनिकैः दुर्गः स्वस्य अधिकारे कृतः।
योगाभ्यासेन शरीरस्य पुष्टिः भवति
दावानलेन सम्पूर्णं वनं भस्मीकृतम्।
सीतायाः अपि अस्यां सम्पत्तौ अधिकारः अस्ति।
कस्मिन् अपि मिथ्या दोषारोपणं मा करोतु।
कन्यापि पितुः सम्पत्तौ अधिकरणं कर्तुं शक्नोति।

इदानीं पर्यन्तं प्रक