Assess Sanskrit Meaning
अर्घं निरूप्, अर्घं निर्णी, अर्घं संख्या, अर्घं संस्थापय, मूल्यं निरूप्, मूल्यं निर्णी, मूल्यं संख्या, मूल्यं स्थापय
Definition
कलनस्य कार्यम्।
साधारम् कृतम् अनुमानम्।
कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
कानिचित् वस्तूनि एकस्मिन् स्थाने एकत्र वा स्थापनस्य क्रिया भावः वा।
Example
सः आबाल्यात् गणनायाः कार्ये निपुणः अस्ति।
एषाम् अङ्कानाम् आगणनम् आवश्यकम्।
अस्य विषयस्य वीक्षाम् उच्चाधिकारिणः कुर्वन्ति।
कपिलः ऐतिहासिकानां वस्तूनां सङ्ग्रहं करोति।
Gleeful in SanskritInvent in SanskritHorse Gram in SanskritSteersman in SanskritMean Solar Day in SanskritDesirous in SanskritPap in SanskritGautama Buddha in SanskritSwollen-headed in SanskritCurcuma Longa in SanskritFlux in SanskritMin in SanskritSlothful in SanskritBadger in SanskritDemolition in SanskritDanger in SanskritWastefulness in SanskritPlunge in SanskritAtomic Number 80 in Sanskrit12 in Sanskrit