Assigned Sanskrit Meaning
आदिष्ट, नियुक्त
Definition
अवधानयुक्तः।
मण्डलस्य प्रधानः शासकीयः अधिकारी।
कारितयोजनम्।
यत् निर्धार्यते।
कस्यापि आयोगस्य प्रमुखः।
कस्यापि आधिपत्ये दत्तः।
Example
आतङ्कवादिनां संभाव्यप्रवेशस्य सूचनया सीमावर्तिनी सेना सतर्का अस्ति।
बालकस्य अनुपालनार्थे नियुक्तः व्यक्तिः अद्य न आगच्छति।
श्यामस्य पिता आरक्षकालये प्रत्यायितः अस्ति।
अहं दण्डधरो राजा प्रजानाम् इह योजितः। [भागवते ४।२१।२२]
अहं निर्धारित
Recitation in SanskritWish in SanskritBrute in SanskritRex in SanskritSmile in SanskritPraise in SanskritAcquire in SanskritStove in SanskritInfirmity in SanskritVaisya in SanskritBring Up in SanskritFriendly in SanskritPipage in SanskritBlurred in SanskritOldster in SanskritCooperative in SanskritWorld-class in SanskritSaltpeter in SanskritSuspicious in SanskritEach Day in Sanskrit