Assignment Sanskrit Meaning
नियुक्तिः, नियोगः, नियोजनम्
Definition
क्रियाकरणे अधिकारद्योतिता पत्रादि माध्यमेन कृता क्रिया।
कस्यचित् कार्यस्य निर्वहणस्य उत्तरदायित्वम्।
पत्रविशेषः यस्मिन् वस्तुनः विक्रयणस्य उल्लेखः वर्तते ।
Example
श्यामस्य नियुक्तिः नौसेनायाम् नाविक पदे अभवत्।
राष्ट्रपतिना नवनियुक्ताय उपराष्ट्रपतये प्रभारः दत्तः।
कस्यापि वस्तुनः क्रयणादनन्तरं आपणिकात् विक्रयपत्त्रम् अवश्यं स्वीकर्तव्यम् ।
Home in SanskritStunt in SanskritTry in SanskritHot-tempered in SanskritCannabis Indica in SanskritLocomotive Engine in SanskritKing in SanskritLight Beam in SanskritIdolizer in SanskritMutilated in SanskritLeft-winger in SanskritCome Out in SanskritPlastering in SanskritStalwart in SanskritBeautify in SanskritFixture in SanskritGreat Bellied in SanskritAll Of A Sudden in SanskritMargosa in SanskritExpectable in Sanskrit