Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Assignment Sanskrit Meaning

नियुक्तिः, नियोगः, नियोजनम्

Definition

क्रियाकरणे अधिकारद्योतिता पत्रादि माध्यमेन कृता क्रिया।
कस्यचित् कार्यस्य निर्वहणस्य उत्तरदायित्वम्।

पत्रविशेषः यस्मिन् वस्तुनः विक्रयणस्य उल्लेखः वर्तते ।

Example

श्यामस्य नियुक्तिः नौसेनायाम् नाविक पदे अभवत्।
राष्ट्रपतिना नवनियुक्ताय उपराष्ट्रपतये प्रभारः दत्तः।

कस्यापि वस्तुनः क्रयणादनन्तरं आपणिकात् विक्रयपत्त्रम् अवश्यं स्वीकर्तव्यम् ।