Assist Sanskrit Meaning
उपकारः, उपकृतम्, उपकृतिः, सहायता, साहाय्यम्, सेव
Definition
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
किमपि कार्यं सम्पादयितुं सहकारित्वेन व्यवहरणम्।
अपराधिनः कृते बन्धनताडनादि दण्डनम्।
नैकैः जनैः मिलित्वा कश्चित् कार्यसम्पादनम्।
सहाय्यताप्रदानानुकूलः व्यापारः।
उत्तरदायित्वादीनां समापनेन अनुभूयमाना शान्तिः।
Example
कार्यस्य अस्य शोधनम् आवश्यकम्।
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
उपचारेण उपशमः प्राप्तः।
तृष्णायाः त्यागात् सुखं प्राप्यते।
अस्मिन् कार्ये तस्य एव साहाय्यं लब्धं मया।
श्यामः वधस्य अपराधेन आजन्मकारावासस्य दण्डम् प्राप्तवान्।
चतुर्णा
Hit in SanskritTraveller in SanskritBeautify in Sanskrit19 in SanskritDeliberateness in SanskritIn A Flash in SanskritPost Card in SanskritCamphor in SanskritBreadth in SanskritEnlightenment in SanskritAdvertisement in SanskritDiscorporate in SanskritPaste in SanskritPicture Gallery in SanskritFalsity in SanskritFresh in SanskritAbuse in SanskritBattleground in SanskritPleadingly in SanskritSolar Eclipse in Sanskrit