Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Assistant Sanskrit Meaning

उत्तरसाधकः, उपकारकः, उपकारी, सहायः, सहाय्यक, साहाय्यकर्ता

Definition

येन सह आप्तसम्बन्धः अस्ति।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
यः कार्यादिषु साहाय्यं करोति।
यः सेवते।
सः व्यक्तिः यः कार्यादिषु भागं धारयति।
यः कस्मिन्नपि कार्ये सहाय्यं करोति।
केषुचन कार्यादिषु समाविष्टः।
यः सह वसति।
यत् सर्वेषां लाभार्थं सर्वैः सह मिलित्वा क्रियते।

Example

मम एकः स्वजनः दिल्ली इति नगर्यां वसति।
मित्रस्य परीक्षा आपत्तिकाले भवति।
अस्मिन् कार्ये सः मम साहाय्यकर्ता अस्ति।
अस्य कार्यार्थे एकस्य अर्धिकस्य आवश्यकता अस्ति।
रामः मम सहाय्यकः अस्ति।
मम सर्वे सहचराः गृहं गताः।
सः नैकाभ