Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Assuagement Sanskrit Meaning

उपशमः, लाघवम्, व्युपशमः

Definition

कार्यसिद्ध्यर्थं कार्यसमाविष्टानां घटकानां साम्मुख्यम्।
एकमतेः भावः।
स्थिरस्य अवस्था भावो वा।
कस्यापि कार्यस्य समापनेन अथवा रोगस्य अपागमनेन प्राप्तः सुखदः अनुभवः।
उद्योगात् निवृत्तिः।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
किमपि कार्यं सम्पादयितुं सहकारित्वेन व्यवहरणम्।
मृदादीनाम्

Example

उभयोः पक्षयोः अयं समयः यत् ते परस्पराधिकाराणाम् उल्लङ्घनं न करिष्यन्ति।
उपचारेण उपशमः प्राप्तः।
श्रमादनन्तरं विश्रामः आवश्यकः।
तृष्णायाः त्यागात् सुखं प्राप्यते।
अस्मिन् कार्ये तस्य एव साहाय्यं लब्धं मया।
चये स्थित्वा सा माम् आह्वयति।
तयोः देशयोः सन्धिः