Assurance Sanskrit Meaning
अभिसान्त्वम्, आत्मविश्वासः, आश्वासः, आश्वासनम्, धृष्टता, प्रगल्भता, प्रतीत्यम्, प्रत्यायना, प्रत्याश्वासनम्, प्रागल्भ्यम्, समाश्वासः, समाश्वासनम्
Definition
आकुलितस्य मनुष्यस्य क्लेशस्य अपहानम्।
क्षतिपूर्तेः प्रतिश्रुतिः या धनरूपेण जनेभ्यः संस्थायै वा प्रतिदीयते यस्याः दानं तैरेव पूर्वं भागशः कृतं वर्तते।
स्वस्मिन् वर्तमानः विश्वासः।
कस्मिन्नपि आकाङ्क्षायाः उत्पादनं वर्धनं वा ।
Example
गृहे स्तेयम् अभवत् अतः बान्धवाः गृहस्वामिनः सान्त्वनाम् अकुर्वन्।
तस्य कारयानस्य अभिरक्षा वर्तते।
आत्मविश्वासेन कृते कार्ये सफलता प्राप्यते।
Accumulation in SanskritPrize in SanskritBatrachian in SanskritMistletoe in SanskritSuccessfulness in SanskritEating in SanskritAddicted in SanskritFaineant in SanskritSaphar in SanskritDolichos Biflorus in SanskritBleb in SanskritDebility in SanskritAffront in SanskritScrape in SanskritMale in SanskritAirplane in SanskritStraight in SanskritRepresentative in SanskritUseable in SanskritRoof Of The Mouth in Sanskrit