Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Assured Sanskrit Meaning

अवधारित, नियत, निर्धारित, निश्चित, विहित

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
यस्य अन्या गतिः नास्ति।
यस्मिन् कापि व्यवस्था वा कोपि नियमो वा अस्ति।
यद् सन्दिग्धम् नास्ति।
यद् शेषरहितम्।
निर्गतः आमयो यस्मात्।
यः न चलति।
यस्मिन् गतिः नास्ति।
यः निर्णयम् अन्यथा न करोति।
यस्य कापि चिन्ता नास्ति।
यद्

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
अस्मिन् प्रश्ने अनन्यगतिकः अहम्।
तेन कक्षे सम्यक् विरचितानि वस्तूनि विकीर्णानि।
सः व्यक्तिः असन्दिग्धः, सन्देहो मास्तु।
मम कार्यं समाप्तम् ।
वृक्षाः सजीवाः किन्तु अचराः।
पर्वताः स्थिराः सन्ति।
सः स्वनिर्णये द