Astringent Sanskrit Meaning
कषाय
Definition
अमलकादीनां रसः।
दयाभावविहीनः।
यः नम्यः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
यः श्रवणे कटुः अस्ति।
यः मृदुः नास्ति।
यद् रुधिरस्य वहनम् अवरुध्यते तथा च त्वक् पूर्ववत् करोति।
दृढतया सतर्कतया च अवलोकितम्।
Example
आमलकादीनि फलानि कषायस्य कारकाणि।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
स्नेहस्य अभावात् खुर्मा इति व्यञ्जनं दृढम् अभवत्।
स्फटी स्थापनस्य रूपेण उपयुज्यन्ते।
Hold In in SanskritExpectant in SanskritOrganic Evolution in SanskritStealer in SanskritUnawareness in SanskritClench in SanskritQuality in SanskritBrowsing in SanskritBroom in SanskritGetable in SanskritLeap in SanskritSmall Fry in SanskritSouth Frigid Zone in SanskritStipend in SanskritTerminate in SanskritLeaving in SanskritFather in SanskritEmpty in SanskritRocky in SanskritSun in Sanskrit