Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Astringent Sanskrit Meaning

कषाय

Definition

अमलकादीनां रसः।
दयाभावविहीनः।
यः नम्यः नास्ति।
यः मृदु अथवा कोमलः न अस्ति।
यः श्रवणे कटुः अस्ति।
यः मृदुः नास्ति।
यद् रुधिरस्य वहनम् अवरुध्यते तथा च त्वक् पूर्ववत् करोति।
दृढतया सतर्कतया च अवलोकितम्।

Example

आमलकादीनि फलानि कषायस्य कारकाणि।
कंसः क्रूरः आसीत्।
मम पितुः हृदयं नारिकेलवत् कठोरम् अस्ति।
सीता पुत्रेण सह कदापि कर्णकटुना स्वरेण न भाषते।
स्नेहस्य अभावात् खुर्मा इति व्यञ्जनं दृढम् अभवत्।
स्फटी स्थापनस्य रूपेण उपयुज्यन्ते।