Astrologer Sanskrit Meaning
दैवज्ञः
Definition
यः भविष्ये किम् भवति इति वक्तुं शक्यते।
फलज्योतिषशास्त्रस्य ज्ञाता।
यः आयव्ययादीनाम् अङ्कनं करोति।
तद् शास्त्रं यस्मिन् ग्रहनक्षत्रादीनां गत्यादीनां विषये ज्ञायते।
शुभाशुभदर्शनस्य विद्यायाः ज्ञाता।
हस्तरेखाणां ज्ञाता।
Example
भविष्यवक्ता भविष्यकथनं करोति।
सः कुशलः दैवज्ञः अस्ति।
रामकृष्णाजीमहोदयः स्टेटबँक इति वित्तकोषे लेखापालः अस्ति।
ज्योतिषशास्त्रस्य द्वौ प्रकारौ स्तः - गणितं फलिज्योतिषं च।
सामुद्रकेण उक्तानि सर्वाणि वचनानि सत्यं प्रमाणिभूतानि।
हस्तरेखाविदः अनुसारेण मम जीवनरेखा लघ्वी अस्त
Quicksilver in SanskritUntaught in SanskritMalice in SanskritSalute in SanskritSmile in SanskritLoom in SanskritCrossroad in SanskritUnveil in SanskritWalkover in SanskritImmature in SanskritOrganization in SanskritSinner in SanskritEasing in SanskritInviolable in SanskritForcibly in SanskritMonk in SanskritEnquiry in SanskritGautama Buddha in SanskritMisery in SanskritRex in Sanskrit