Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Astrologer Sanskrit Meaning

दैवज्ञः

Definition

यः भविष्ये किम् भवति इति वक्तुं शक्यते।
फलज्योतिषशास्त्रस्य ज्ञाता।
यः आयव्ययादीनाम् अङ्कनं करोति।
तद् शास्त्रं यस्मिन् ग्रहनक्षत्रादीनां गत्यादीनां विषये ज्ञायते।
शुभाशुभदर्शनस्य विद्यायाः ज्ञाता।
हस्तरेखाणां ज्ञाता।

Example

भविष्यवक्ता भविष्यकथनं करोति।
सः कुशलः दैवज्ञः अस्ति।
रामकृष्णाजीमहोदयः स्टेटबँक इति वित्तकोषे लेखापालः अस्ति।
ज्योतिषशास्त्रस्य द्वौ प्रकारौ स्तः - गणितं फलिज्योतिषं च।
सामुद्रकेण उक्तानि सर्वाणि वचनानि सत्यं प्रमाणिभूतानि।
हस्तरेखाविदः अनुसारेण मम जीवनरेखा लघ्वी अस्त