Astrologist Sanskrit Meaning
दैवज्ञः
Definition
यः भविष्ये किम् भवति इति वक्तुं शक्यते।
फलज्योतिषशास्त्रस्य ज्ञाता।
यः आयव्ययादीनाम् अङ्कनं करोति।
शुभाशुभदर्शनस्य विद्यायाः ज्ञाता।
हस्तरेखाणां ज्ञाता।
Example
भविष्यवक्ता भविष्यकथनं करोति।
सः कुशलः दैवज्ञः अस्ति।
रामकृष्णाजीमहोदयः स्टेटबँक इति वित्तकोषे लेखापालः अस्ति।
सामुद्रकेण उक्तानि सर्वाणि वचनानि सत्यं प्रमाणिभूतानि।
हस्तरेखाविदः अनुसारेण मम जीवनरेखा लघ्वी अस्ति।
Curcuma Domestica in SanskritNativity in SanskritAbsorption in SanskritResonant in SanskritTrampling in SanskritNewlywed in SanskritCreation in SanskritTreasure in SanskritFascinate in SanskritAncestral in SanskritLead in SanskritMane in SanskritOrange in SanskritGreatness in SanskritEnquiry in SanskritEve in SanskritAble in SanskritWhoredom in SanskritDistressed in SanskritAddition in Sanskrit