Asvina Sanskrit Meaning
आश्वयुजः, आश्विनः, इषः, शारदः
Definition
यस्य विवाहः न जातः।
मासभेदः चान्द्रसंवत्सरे द्वादशमासान्तर्गतसप्तमः मासः।
सः पुरुषः यस्य विवाहः न सम्पन्नः।
Example
अग्रुः पुरुषः एव अस्मिन् पदे नियुक्तः भवितुं अर्हति।
दशहरा नाम उत्सवः अश्विने आगच्छति।
अस्य पदस्य कृते अविवाहिताः एव आवेदनं कर्तुं अर्हन्ति।
Unachievable in SanskritCardamon in SanskritGanesh in SanskritCheater in SanskritMarching in SanskritCoriandrum Sativum in SanskritUnrespectable in SanskritAcquire in SanskritStar in SanskritSpiny in SanskritSoftness in SanskritEcho in SanskritVista in SanskritSlowness in SanskritPenis in SanskritCaution in SanskritSnap in SanskritDistrait in SanskritUnpeasant-smelling in SanskritEschew in Sanskrit