At A Lower Place Sanskrit Meaning
अधः, अधस्तात्, अधोऽअधः, अवाक्, अवाचीनम्
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
अधो दिशायाम्।
नेत्रेन्द्रियविकलः।
पक्षिविशेषः यः निशायाम् अटति।
पक्षिविशेषः यः स्तनपायी अस्ति तथा च यस्य चरणौ जालीयुक्तौ स्तः।
प्रकाशस्य अभावः।
कस्यापि वस्तूनः समानयोः द्वयोः एकः भ
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
अधो निर्दिष्टानां प्रश्नानाम् उत्तराणि ददतु।
श्यामः अन्धं जनं मार्गपारं नयति।
उलूकः निशाचरः अस्ति।
End in SanskritLovesome in SanskritTheft in SanskritMalnourished in SanskritCome In in SanskritMagnolia in SanskritUncover in SanskritOlfactory Organ in SanskritFix in SanskritPomegranate in SanskritTortuous in SanskritImpinge On in SanskritCircle in SanskritObesity in SanskritSupplying in SanskritAssess in SanskritMansion in SanskritJohn Barleycorn in SanskritSpartan in SanskritProfits in Sanskrit