At Large Sanskrit Meaning
अपगत, अपसरक, पलायित
Definition
यः स्वस्थानात् दूरीभूतः।
अदर्शनविशिष्टः।
यद् न ज्ञातम्।
यः गतप्राणः।
तरुलतादीनां प्रसवः यस्मिन् फलधारणशक्तिः अस्ति।
यः पलायते।
क्षुपविशेषः यस्य पुष्पं सुगन्धितं तथा च क्षुपः कण्टकयुक्तः।
सम्पूर्णहस्तेन कृतः आघातः।
येन भीतिवशाद् अथवा अन्येन केन अपि कारणेन पलायनं कृतम्।
Example
स्वाधिकारात् भ्रष्टः राजा वनं गतः।
अधुना डायनासोर इति लुप्तः प्राणी।
तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
उद्याने पुष्पाणि सन्ति।
तेन मह्यं चपेटिका दत्ता।
आरक्षकाः पलायितं मृगयन्ति।
Creation in SanskritTinny in SanskritBird Of Jove in SanskritMoneylender in SanskritSavvy in SanskritExploited in SanskritLaudable in SanskritBore in SanskritOsculate in SanskritHug in SanskritTake in SanskritBeauty in SanskritAcne in SanskritLooting in SanskritMember in SanskritStiffen in SanskritQuiver in SanskritTit in SanskritDependent in SanskritCastor Bean in Sanskrit