At Present Sanskrit Meaning
अधुना, इतः, इदानीम्, सद्यः, सम्प्रति, साम्प्रतम्
Definition
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
वर्तमाने समये।
निर्धारित-समयोपरान्तम्।
भयविरहितः।
फलविशेषः, आम्रवृक्षस्य फलम् अस्य गुणाः वर्णरुचिमांसशुक्रबलकारित्वम्।
फलवृक्षविशेषः- दीर्घजीवी पादपः यस्य पीतवर्णीयं फलम् अतीव मधुरम्।
ज्यायस्याः अथवा वृद्धायाः महिलायाः सादरं संबोधनम्।
वर्तमानसमयात् ऊर्ध्वम्।
अ
Example
विद्याधराः नभसि चरन्तिः।
अस्य कार्यस्य सिद्धेः पश्चात् अहं गृहं गच्छामि।
वत्स, निर्भयः खलु त्वम् अस्मिन् निबीडे वने एकाकी भ्रमसि।
आम्रवृक्षे शुकाः निवसन्ति।
अधुना अहं सुषुप्सामि।
हे अम्ब पादौ उपरि स्थापयतु।
अतःपरम् एतादृशः
Out Of Work in SanskritUselessness in SanskritEndeavour in SanskritCreation in SanskritThieve in SanskritAstronomer in SanskritScoundrel in SanskritToxicodendron Radicans in SanskritYearn in SanskritMulishness in SanskritNim Tree in SanskritFemale Internal Reproductive Organ in SanskritCrocodile in SanskritChest in SanskritBitterness in SanskritPopulace in SanskritInutility in SanskritConvince in SanskritPurge in SanskritSpeak in Sanskrit