Atheism Sanskrit Meaning
अनास्तिक्यम्, अनीश्वरवादः, ईश्वरनिषेधः, देवनिन्दा, नास्तिकता, नास्तिकतावादः, नास्तिकत्वम्, नास्तिक्यम्, नास्तिवादः, निरीश्वरवादः, शून्यवादः, सौगतिकम्
Definition
तत् सिद्धान्तं यस्मिन् मनुष्यः ईश्वरे तथा च लोकपरलोकादिषु न विश्वसति।
तत् शास्त्रं यस्मिन् तर्कविषयकाणां मतामतानाम् तथा च उक्तानुक्त-दुरुक्तानां सिद्धान्तानां चिन्तनं क्रियते।
अयोग्यः तर्कः।
वेदेषु ईश्वरे परलोके वा अविश्वासः।
Example
नास्तिकतावादे ईश्वरादिनाम् कृते स्थानं नास्ति।
सः तर्कशास्त्रस्य अध्ययनं करोति।
कुतर्के समयं मा यापय।
नास्तिकतया मनुष्यः पापेन लिप्यते।
Fallacious in SanskritPlug in SanskritTurn To in SanskritSign in SanskritConcealment in SanskritIdol in SanskritLength in SanskritBeating in SanskritSesbania Grandiflora in SanskritRiddance in SanskritYet in SanskritSelf-annihilation in SanskritSenior Citizen in SanskritEquus Caballus in SanskritRedevelopment in SanskritResiduum in SanskritUnembellished in SanskritLongsighted in SanskritLoan Shark in SanskritTextile in Sanskrit