Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Atheism Sanskrit Meaning

अनास्तिक्यम्, अनीश्वरवादः, ईश्वरनिषेधः, देवनिन्दा, नास्तिकता, नास्तिकतावादः, नास्तिकत्वम्, नास्तिक्यम्, नास्तिवादः, निरीश्वरवादः, शून्यवादः, सौगतिकम्

Definition

तत् सिद्धान्तं यस्मिन् मनुष्यः ईश्वरे तथा च लोकपरलोकादिषु न विश्वसति।
तत् शास्त्रं यस्मिन् तर्कविषयकाणां मतामतानाम् तथा च उक्तानुक्त-दुरुक्तानां सिद्धान्तानां चिन्तनं क्रियते।
अयोग्यः तर्कः।
वेदेषु ईश्वरे परलोके वा अविश्वासः।

Example

नास्तिकतावादे ईश्वरादिनाम् कृते स्थानं नास्ति।
सः तर्कशास्त्रस्य अध्ययनं करोति।
कुतर्के समयं मा यापय।
नास्तिकतया मनुष्यः पापेन लिप्यते।