Athletics Sanskrit Meaning
क्रीडा
Definition
मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
मनोविनोदनार्थं कृता क्रिया।
क्रीडायाः प्रदर्शनम्।
सुखेन यत् कर्तुम् शक्यते।
बलवर्धनार्थे कृताः शारीरिकाः परिश्रमाः।
क्रीडापटुषु भूयमाना स्पर्धा ।
एकं सक्रीयं विनोदनं यस्य कृते शारीरिकस्य श्रमस्य प्रतिस्पर्धिनः च आवश्यकता भवति।
Example
क्रीडायां जयपराजयौ स्तः एव।
वालाः जले क्रीडां कुर्वन्ति।
उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति लिखितम् अस्ति।
श्रीकृष्णेन गोवर्धनपर्वतः लीलया उत्थापितः।
नियमितेन व्यायामेन शरीरं सुदृढं तथा च बलवान भवति।
अस्यां क्रीडास्पर्धायां द्विशतं क्रीडापटवः सहभागं गृह्णन्ति ।
सः नैकासु क्रीडासु भ
Snarer in SanskritExhalation in SanskritUpbraiding in SanskritHg in SanskritEnvious in SanskritRushing in SanskritConcealment in SanskritAbduction in SanskritRue in SanskritDivided in SanskritClump in SanskritLife in SanskritEmaciated in SanskritAromatic in SanskritAdvance in SanskritTire Out in SanskritPeckerwood in SanskritNet in SanskritWork Animal in SanskritBatch in Sanskrit