Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Athletics Sanskrit Meaning

क्रीडा

Definition

मनोरञ्जनात्मिका शरीरव्यापारादिक्रिया।
मनोविनोदनार्थं कृता क्रिया।
क्रीडायाः प्रदर्शनम्।
सुखेन यत् कर्तुम् शक्यते।
बलवर्धनार्थे कृताः शारीरिकाः परिश्रमाः।

क्रीडापटुषु भूयमाना स्पर्धा ।
एकं सक्रीयं विनोदनं यस्य कृते शारीरिकस्य श्रमस्य प्रतिस्पर्धिनः च आवश्यकता भवति।

Example

क्रीडायां जयपराजयौ स्तः एव।
वालाः जले क्रीडां कुर्वन्ति।
उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति लिखितम् अस्ति।
श्रीकृष्णेन गोवर्धनपर्वतः लीलया उत्थापितः।
नियमितेन व्यायामेन शरीरं सुदृढं तथा च बलवान भवति।
अस्यां क्रीडास्पर्धायां द्विशतं क्रीडापटवः सहभागं गृह्णन्ति ।
सः नैकासु क्रीडासु भ