Atmospheric Condition Sanskrit Meaning
वायुगुणः, वायुमण्डलम्
Definition
कालविशेषः संवत्सरस्य मासद्वयात्मकः कालः।
कस्यापि स्थानस्य प्राकृतिकस्थितिः यस्य प्रभावः तत्र वर्तमानेषु जीवेषु विकासे तथा च स्वास्थ्ये दृश्यते।
कस्मिन् अपि स्थाने विशिष्टसमये वर्षायाः तथा च वायोः या आचक्रिः स्थितिः अस्ति ताम् अभिसमीक्ष्य तस्य स्थानस्य यद् वर्णनं क्रियते तद्।
वर्
Example
ऋतोः परिवर्तनं प्रकृतिनियमः।
अत्रस्थः वायुगुणः अस्माकं कृते अनुकूलः अस्ति।
अद्य वायुगुणः अतीव शीतरम्यः अस्ति।
अद्य ऋतुः रम्यः अस्ति।
होलिकायाः वेला भविष्यति।
Incurable in SanskritTreasure in SanskritOmphalos in SanskritMarkweed in SanskritIndecent in SanskritHuman Being in SanskritPut in SanskritBhutan in SanskritDelicious in Sanskrit7th in SanskritLulu in SanskritFellow Feeling in SanskritOpposite in SanskritTurmeric in SanskritUndesirous in SanskritBlemished in SanskritTimeless Existence in SanskritDarn in SanskritTemperament in SanskritDegeneracy in Sanskrit