Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Atom Sanskrit Meaning

कणः, परमाणुः

Definition

निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
कस्यपि तत्त्वस्य संरचनात्मकः सूक्ष्मः अंशः।
पदार्थस्य लघुत्तमः कयापि प्रक्रियया अविभाज्यः भागः।
लघुत्तमः अंशः।
यस्य मात्रा अधिका नास्ति।
पुष्पाणां केसरेषु वर्तमानं रजः।

Example

जलस्य कणैः घटः पूरितः।
सूक्ष्मदर्शिकया एव अणुं द्रष्टुं शक्यते।
परमाणुः इति कस्यापि तत्वस्य लघुत्तमः भागः।
चित्रपतङ्गिका एकस्मात् पुष्पात् कौसुमं गृहीत्वा अन्यं पुष्पं नयति।