Atom Sanskrit Meaning
कणः, परमाणुः
Definition
निष्यन्दमान-जलादि-द्रवपदार्थानां गोलिकासमः लघुः अंशः।
कस्यपि तत्त्वस्य संरचनात्मकः सूक्ष्मः अंशः।
पदार्थस्य लघुत्तमः कयापि प्रक्रियया अविभाज्यः भागः।
लघुत्तमः अंशः।
यस्य मात्रा अधिका नास्ति।
पुष्पाणां केसरेषु वर्तमानं रजः।
Example
जलस्य कणैः घटः पूरितः।
सूक्ष्मदर्शिकया एव अणुं द्रष्टुं शक्यते।
परमाणुः इति कस्यापि तत्वस्य लघुत्तमः भागः।
चित्रपतङ्गिका एकस्मात् पुष्पात् कौसुमं गृहीत्वा अन्यं पुष्पं नयति।
Director in SanskritStep-down in SanskritParented in SanskritSycamore in SanskritIchor in SanskritSimulation in SanskritFemale Person in SanskritGolden Ager in SanskritUnassailable in SanskritForthwith in SanskritFlooring in SanskritWolf in SanskritMaimed in SanskritSing in SanskritTerribleness in SanskritPallid in SanskritPlica Vocalis in SanskritFaulty in SanskritKnow in SanskritSpectator in Sanskrit