Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Atomic Number 16 Sanskrit Meaning

अतिगन्धः, कीटघ्नः, कुष्ठारि, गन्धकः, गन्धपाषाणः, गन्धपाषाणः क्रूरगन्धः, गन्धमोदनः, गन्धमोदनम्, गन्धिकः, गन्धी, दिव्यगन्धः, धातुवैरी, पानारिः, पामाघ्नः, पूतिगन्धः, रसगन्धकः, वरः, शरभूमिजः, शुकपुच्छः, शुल्वारिः, सुगन्धः, स्वर्णरिः

Definition

छदेः सः भागः यस्मात् जलं पतति।
कण्टकयुक्तस्य वनवृक्षस्य फलम्।
रासायनिकधातुविशेषः, यस्य गन्धः अतीव उग्रः अस्ति तथा च आयुर्वेदे अस्य अतिवह्निकारित्वं विषकुष्ठकण्डूतिस्वजुत्वगदोषनाशित्वादयः गुणाः प्रोक्ताः।
दण्डाकारः लिपिविशेषः।
दुष्टः गन्धः।
तीक्ष्णसारासदृ

Example

आरब्धे वर्षाकाले नीध्रम् रीणाति।
विषकन्दात् तैलं प्राप्यते।
प्रयोगशालायां वैज्ञानिकाः गन्धकस्य सम्बन्धिताः प्रयोगाः कुर्वन्ति। / चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः सितः असितः।
पञ्च इञ्चपरिमाणमात्रं रेखाम् आलिख।
प्रतिदिनं स्नानं न करोति