Atomic Number 47 Sanskrit Meaning
अकूप्यम्, इन्दुलोहकम्, खर्जुरम्, खर्जूरम्, चन्द्रलौहम्, चन्द्रहासम्, तारम्, दुर्वर्णम्, धौतम्, ब्राह्मपिङ्गा, महाशुभ्रम्, रजतम्, राजरङ्गम्, रूप्यम्, रौप्यम्, शुक्लम्, शुभ्रम्, श्वेतकम्, श्वेतम्, सितम्
Definition
सौरमालायाः द्वितीयः खगोलीयपिण्डः।
कांस्यतालसदृशं वाद्यम्।
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
चान्द्रमासे प्रतिपदादिपौर्णमास्यन्तः पञ्चदशतिथ्यात्मकः पक्षः।
वर्णविशेषः।
यः मलहीनः दोषरहितो वा।
वृक्षविशेषः यस्य दारु सुगन्धी अस्ति।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज
Example
शास्त्रज्ञः शुक्रस्य अध्ययनं करोति।
कीर्तने बहूनि घनानि वाद्यन्ते।
कृषकः मूलकं सेचयति।
अद्य शुक्लपक्षस्य पञ्चमी अस्ति।
सः श्वेतं वस्त्रं परिगृह्णाति।
दक्षिणभारते चन्दनस्य वनानि सन्ति।
श्रोत्रम् श्रुतेनैव न कुण्डलेन शोभते।
साधु कार्यार्थे एव धनस्य विय