Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Atomic Number 50 Sanskrit Meaning

आपूषम्, आलीनकम्, कर्कटी, कुटिलम्, कुरुप्यम्, तीरः, त्रपुः, त्रपुलम्, त्रपुस्, नागम्, पिच्चटम्, प्रस्तीरम्, बार्ब्बढीरम्, रङ्गम्, सुरेभम्, स्वर्णजम्

Definition

यः स्वभावतः लज्जावान् अस्ति।
कण्टकयुक्तस्य वनवृक्षस्य फलम्।
रक्तवर्णीयः पदार्थः यः विशिष्टे वृक्षे रक्तवर्णीयाभिः कृमिभिः निर्मीयते।
एकः पारदर्शकः मिश्रपदार्थः।
रासायनिकधातुविशेषः, यस्य गन्धः अतीव उग्रः अस्ति तथा च आयुर्वेदे अस्य अ

Example

शालीनः लज्जावशात् स्वकीयं मतं कथयितुम् असमर्थः भवति।
विषकन्दात् तैलं प्राप्यते।
दुर्योधनेन पाण्डवान् हन्तुं लाक्षायाः गृहं निर्मितम्।
काचस्य पात्रं पतित्वा छिन्नम्।
प्रयोगशालायां वैज्ञानिकाः गन्धकस्य सम्बन्धिताः प्रयोगाः कुर्वन्ति। / चतुर्धा गन्धकः प्रोक्तो रक्तः पीतः स