Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Atomic Number 6 Sanskrit Meaning

कौकिलीयम्

Definition

रसायनशास्त्रानुसारेण एकं तत्वं यद् अक्षजरूपेण तथा च अङ्गाररूपेण प्राप्यते।
सूर्यात् चतुर्थः ग्रहः।
वासकसदृशः कण्टकयुक्तः क्षुपः।
वनस्पतिप्रकारः

Example

ग्रेनाइट इति कौकिलीयस्य एकं रूपम् अस्ति।
कुल्यायाः तटे बहुनि शुक्रपुष्पाणि दृश्यन्ते।
भृङ्गराजः कटुसतिकतो रूक्षोष्णः कफनातनुत्""[श.क.]

अङ्गारकस्य वर्णनं पुराणेषु अस्ति।