Atomic Number 6 Sanskrit Meaning
कौकिलीयम्
Definition
रसायनशास्त्रानुसारेण एकं तत्वं यद् अक्षजरूपेण तथा च अङ्गाररूपेण प्राप्यते।
सूर्यात् चतुर्थः ग्रहः।
वासकसदृशः कण्टकयुक्तः क्षुपः।
वनस्पतिप्रकारः
Example
ग्रेनाइट इति कौकिलीयस्य एकं रूपम् अस्ति।
कुल्यायाः तटे बहुनि शुक्रपुष्पाणि दृश्यन्ते।
भृङ्गराजः कटुसतिकतो रूक्षोष्णः कफनातनुत्""[श.क.]
अङ्गारकस्य वर्णनं पुराणेषु अस्ति।
Burred in SanskritPunjabi in SanskritCamphor in SanskritCoconut in SanskritAbidance in SanskritHard Liquor in SanskritAdorn in SanskritSoppy in SanskritCicer Arietinum in SanskritPorter in SanskritDesire in SanskritUnwitting in SanskritConvenient in SanskritCrore in SanskritAfterwards in SanskritDiss in SanskritBrute in SanskritFond in SanskritToothsome in SanskritGenerosity in Sanskrit