Atomic Number 80 Sanskrit Meaning
अचिन्त्यजः, अमरः, अमृतम्, खेचरः, चपलः, जैत्रः, दिव्यरसः, दुर्धरः, देवः, देहदः, पारतः, पारदः, प्रभुः, महातेजः, महारसः, मृत्युनाशकः, यशोदः, रजस्वलः, रसः, रसधातुः, रसनाथः, रसराजः, रसलेहः, रसेन्द्रः, रसोत्तमः, रुद्रजः, लोकेशः, शिवः, शिवबीजः, शिववीर्यम्, शिवाह्वयः, श्रेष्ठः, सिद्धधातुः, सूतः, सूतकः, सूतराट्, स्कन्दः, स्कन्दांशकः, हरतेजः, हरबीजम्
Definition
जन्तुविशेषः, समुद्रोद्भवजन्तुः।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
यः नश्वरः नास्ति।
खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।
समुद्रोद्भवः जलजन्तुः यः पवित्रः मन्यन्ते तथा च यस्य धार्म
Example
शङ्खः जलजन्तुः अस्ति। / भक्ततूर्यं गन्धतूर्यं रणतूर्यं महास्वनः संग्रामपटहः शङ्खस्तथा चाभयडिण्डिम।
जलं जीवनस्य आधारम्। /अजीर्णे जलम् औषधं जीर्णे बलप्रदम्। आहारकाले आयुर्जनकं भुक्तान्नोपरि रात्रौ न पेयम्।
शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।
आत्मा