Atomic Number 82 Sanskrit Meaning
कुवङ्गम्, चीनम्, जडम्, तमरम्, तारशुद्धिकरम्, त्रपुः, नागम्, परिपिष्टकम्, पिच्चटम्, बहुमलम्, यामुनेष्ठकम्, योगेष्टम्, वङ्गम्, वप्रम्, शिरावृतम्, सीसकम्, सीसम्
Definition
एकः पारदर्शकः मिश्रपदार्थः।
धातुविशेषः -कृष्णवर्णीयः धातुः यस्य परमाणुसङ्ख्या द्वयशीतिः अस्ति।
Example
काचस्य पात्रं पतित्वा छिन्नम्।
बालकः सीसस्य क्रीडानकेन खेलति।
Enemy in SanskritGravity in SanskritFatigue in SanskritShining in SanskritStub in SanskritEra in SanskritSit in SanskritW in SanskritIneffectiveness in SanskritBreeze in SanskritCover Up in SanskritGoat in SanskritKnockout in SanskritExtolment in SanskritPrivilege in SanskritPrestige in SanskritNude in SanskritCraze in SanskritIncompetent Person in SanskritUnrelated in Sanskrit