Atonement Sanskrit Meaning
निष्कृतिः, पापनिष्कृतिः, पापापनुत्तिः, पावनम्, प्रायश्चित्तम्, प्रायश्चित्तिः, प्रायश्चेतनम्
Definition
सः चित्तवृत्तिविशेषः यः अन्यैः जनैः दत्तां पीडां सहते तथा च तां प्रतिहर्तुं न इच्छति दण्डयितुं वा।
हानिपूरकः राशिः।
पापक्षयमात्रसाधनं कर्म।
कञ्चित् प्रति औदासिन्यम्।
अभिभवस्य क्रियाः ।
Example
वीराणाम् आभूषणं क्षमा।
रेलयानस्य दुर्घटनायां मृतानां परिजनान् अद्ययावत् क्षतिपूर्तिः न प्राप्ता।
हिन्दूधर्मीयाः स्वपापानां प्रायश्चित्तम् आचरितुं तीर्थस्थानं गच्छन्ति अथवा दानादीन् कुर्वन्ति।
सः शत्रुराजानं पराजय्य तेषां राज्यं स्वाधीनं करोति स्म ।
Position in SanskritDelicate in SanskritCrummy in SanskritSwimming in SanskritTrance in SanskritPhallus in SanskritStale in SanskritBus in SanskritThoroughgoing in SanskritDry in SanskritFemale Person in SanskritCurtainless in SanskritBlessing in SanskritMature in SanskritCourse in SanskritPeepul in SanskritBinoculars in SanskritLowbred in SanskritPhalacrosis in SanskritGrace in Sanskrit