Atrocious Sanskrit Meaning
घोर, भयङ्कर, भीषण, विकट
Definition
दुःखेन गमनीयस्थानादि।
यः अत्याचारान् करोति।
दयाभावविहीनः।
यः हिसां करोति।
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
या लोहगुल्लिकाप्रक्षेपणे अधुनातनयोद्धृभिः प्रयुज्यते नाडिः तदग्रे बद्धा कृपाणी।
हिंसया युक्तः।
अत्यधिकया मात्रया।
यः सुलभः नास्ति।
यस्य परिणामः गम्भीरः अस्ति
Example
कंसः एकः अत्याचारी शासकः आसीत्।
कंसः अत्याचारी शासकः आसीत्।
कंसः क्रूरः आसीत्।
अद्य मानवः हिंस्रः अभवत्।
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन
Oldster in SanskritEat in SanskritGroundbreaking in SanskritKerosene Lamp in SanskritFlux in SanskritSoap in SanskritRefreshing in SanskritShine in SanskritDesire in SanskritRajanya in SanskritTime To Come in SanskritMurky in SanskritEverest in SanskritInhuman Treatment in SanskritCongest in SanskritRun Into in SanskritOn The Job in SanskritEmerald in SanskritWin in SanskritInvective in Sanskrit