Attach Sanskrit Meaning
अनुबन्ध्, प्रतिषञ्ज्, प्रवे, बन्ध्
Definition
अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
सङ्ख्यानां योगानुकूलव्यापारः।
प्रयोजनम् उद्दिश्य वस्तूनाम् धनस्य वा एकत्रीकरणानुकूलः व्यापारः।
परस्परं संलग्नानुकूलः व्यापारः।
सम्बन्धविशेषयुक्तमेलनानुकूलः व्यापारः।
Example
अहं हिन्दुधर्मम् अङ्गीकरोमि।
छात्रः दशसङ्ख्याः सुलभतया समाविशत्।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
कण्ठहारं विनिर्मितुं सः सुवर्णस्य तन्त्रीः अनुबध्नाति।
विवाहः द्वे कुले संयुनक्ति।
परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।
Ornamentation in SanskritString in SanskritExpressed in SanskritYear in SanskritAttempt in SanskritUnblushing in SanskritResponsibility in SanskritDouble-dyed in SanskritTwo-handed in SanskritVajra in SanskritBore in SanskritBelatedly in SanskritBleeding in SanskritIllusionist in SanskritGratification in SanskritCrow in SanskritUntrue in SanskritStewed in SanskritAdversary in SanskritConfirmation in Sanskrit