Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Attach Sanskrit Meaning

अनुबन्ध्, प्रतिषञ्ज्, प्रवे, बन्ध्

Definition

अस्वं वस्तु विचारं वा स्वं करणानुकूलः व्यापारः।
वस्तुद्वयान् अथवा एकस्य एव वस्तुनः भागद्वयान् सीवनेन श्यानद्रव्येण वा लग्नीकरणानुकूलः व्यापारः।
सङ्ख्यानां योगानुकूलव्यापारः।
प्रयोजनम् उद्दिश्य वस्तूनाम् धनस्य वा एकत्रीकरणानुकूलः व्यापारः।
परस्परं संलग्नानुकूलः व्यापारः।
सम्बन्धविशेषयुक्तमेलनानुकूलः व्यापारः।

Example

अहं हिन्दुधर्मम् अङ्गीकरोमि।
छात्रः दशसङ्ख्याः सुलभतया समाविशत्।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
कण्ठहारं विनिर्मितुं सः सुवर्णस्य तन्त्रीः अनुबध्नाति।
विवाहः द्वे कुले संयुनक्ति।

परस्परं विचार्य सुरेशः आध्यक्षं स्व्यकरोत्।