Attached Sanskrit Meaning
अनुरक्त, अनुरागिन्, युज्य, संयुक्त
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
कस्यचित् कृते अत्याधिकः अनुरागः।
यस्य सङ्ग्रहः कृतः।
यद् भेत्तुं न शक्यते।
यः स्निह्यति।
सिंहादीनां स्कन्धकेशः।
शिरो मध्यस्य केशाः।
यद् शेषरहितम्।
येन सम्बन्धो वर्तते।
यः अत्यन्तं निकटः।
कालस्थानादिदृष्ट्या यः समीपः अस्ति।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यस्य सीमा नास्ति।
भावयुक्तं वा यद् हृ
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
क्षणिकसुखार्थे आसक्तः मनः प्रापञ्चिकानि वस्तूनि अनुधावति।
अस्मिन् संग्रहालये नैकानि सङ्ग्रहितानि प्राचीनवस्तुनि सन्ति।
प्राचीनकाले राजानः दुर्गमं दुर्गं निर्मान्ति स्म।
अस्माकं गुरुवर्यः वत्सलः अस्ति।
केसरैः सिंहः शोभते।
शिखां
Stunner in SanskritBooze in SanskritAltercate in SanskritCipher in SanskritGame Equipment in SanskritReasonless in SanskritHug in SanskritGanges in SanskritTasteful in SanskritHirudinean in SanskritBurst Out in SanskritDentist in SanskritWelfare in SanskritEstablishment in SanskritShiny in SanskritCentral Office in SanskritMangled in SanskritMain in SanskritCollectively in SanskritJoyous in Sanskrit