Attack Sanskrit Meaning
अभ्याघातः, आक्रमणम्, आघातः, उपघातः
Definition
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
अन्यराज्यस्य प्रदेशे बलात् प्रवेशानुकूलः व्यापारः।
शत्रोः आक्रमणम्।
प्रहर्तुं निपतनस्य क्रिया।
केनापि अस्त्रेण शस्त्रेण वा कृतः प्रहारः।
क्रीडायाम् आक्रमणकारी स्पन्दनम् ।
Example
अरिनिपातात् रक्षितुं दुर्गाणां निर्माणं क्रियते स्म।
सिंहस्य आक्रमणेन आहतः पुरुषः रुग्णालयम् आनीयत।
ग्रामीणाः आततायिनाम् आक्रमणं कियत्कालपर्यन्तं सहेरन्।
इङ्ग्लण्डदेशस्य आक्रमणम् उत्तमम् अस्ति ।
Leafy in SanskritOrange in SanskritBribe in SanskritIncomplete in SanskritWaterfall in SanskritLimning in SanskritPatient in SanskritAntipathy in SanskritDischarge in SanskritDry in SanskritBile in SanskritKnowledge in SanskritAllegation in SanskritScarlet Wisteria Tree in SanskritDo in SanskritUranologist in SanskritTerritorial in SanskritSorrowfulness in SanskritSelf-respecting in SanskritGet On in Sanskrit