Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Attack Sanskrit Meaning

अभ्याघातः, आक्रमणम्, आघातः, उपघातः

Definition

बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
अन्यराज्यस्य प्रदेशे बलात् प्रवेशानुकूलः व्यापारः।
शत्रोः आक्रमणम्।
प्रहर्तुं निपतनस्य क्रिया।
केनापि अस्त्रेण शस्त्रेण वा कृतः प्रहारः।

क्रीडायाम् आक्रमणकारी स्पन्दनम् ।

Example

अरिनिपातात् रक्षितुं दुर्गाणां निर्माणं क्रियते स्म।
सिंहस्य आक्रमणेन आहतः पुरुषः रुग्णालयम् आनीयत।
ग्रामीणाः आततायिनाम् आक्रमणं कियत्कालपर्यन्तं सहेरन्।

इङ्ग्लण्डदेशस्य आक्रमणम् उत्तमम् अस्ति ।