Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Attain Sanskrit Meaning

अनुपद्, अभिऋ, अभिगम्, अभिपद्, अभिया, अभिवृत्, अभ्यागम्, आगम्, आपद्, आया, आव्रज्, उपक्रम्, उपगम्, उपस्था, उपागम्, उपाया, ए, प्रपद्, प्रेष्, लिश्, विसृ, समाया, समुपस्था, समुपागम्

Definition

अन्यस्मात् ग्रहणस्य क्रिया।
अन्य-स्थान-वियोग-पूर्वकः अन्य-स्थान-संयोगानुकूल-व्यापारः।
कस्य अपि अथवा कस्माद् अपि वस्तु स्वीकरणानुकूलव्यापारः।
यद् केनापि प्रकारेण स्वस्याधिकारे आनीतम्।
कञ्चन स्थानम् अभि वितानानुकूलः व्यापारः।
अवस्थाविशिष्टं विहाय अन्यावस्थाप्रापणानुकूलः व्यापारः।

Example

प्रतिवेशिना सह वस्तूनाम् आदानं प्रदानं च प्रचलत्येव।
सः अध्यक्षस्य हस्तात् पुरस्कारम् अगृह्णात्।
पितुः प्राप्तं धनं तेन निर्धनेषु वितरितम्।
आप्लावजलं ग्रामं समया प्रापत्।
रहीममहोदयः मरणासन्नाम् अवस्थाम् आपद्यते।
कष्टेन अस्य वृत्तस्य अन्तः अवगच्छामि।
विवाहस्य उत्तरदायित्वम् अहं स्व्यकरोत्।
इदं कार्यं कृत्वा अहम्