Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Attainment Sanskrit Meaning

विद्या

Definition

मनसा वस्त्वादीनां प्रतीतिः।
ज्ञानेन सह कौशल्याभ्यासाभ्यां सम्पाद्यमाना क्रिया।
प्राप्तस्य भावः।
शिक्षादिभ्यः प्राप्तं ज्ञानम्।
जडपदार्थानां लौकिकविषयाणाञ्च ज्ञाततत्त्वानां विवेचनस्य एका स्वतन्त्रा विद्याशाखा।
श्रमपूर्वकं धनस्य अर्जनम्।
मोक्षप्राप्त्यर्थे परमपुरुषार्थस्य सिद्ध्यर्थे वा साधनरूपं ज्ञानम्।
अणिम

Example

तस्मै संस्कृतस्य सम्यक् ज्ञानम् अस्ति।
तस्य ललितकलायाः नैपुण्यं सर्वैः अभिमतम्।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
प्राचीनकाले विद्यायाः केन्द्रं काशी आसीत्।
श्यामः एकस्मिन् मासे मध्यगस्य कार्यं कृत्वा सहस्त्राधिकानां रूप्यकाणाम्