Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Attempt Sanskrit Meaning

अध्यवसानम्, अध्यवसायः, अभ्याघातः, आक्रमणम्, आघातः, आयासः, उत्साहः, उद्यमः, उद्योगः, उपक्रमः, उपघातः, कर्मयोगः, गुरणम्, गूरणम्, गोरणम्, ग्रहः, घटनम्, घटना, घटा, चेष्टनम्, चेष्टा, चेष्टितम्, प्रयत्नः, प्रयोगः, प्रवृत्तिः, यत्नः, विचेष्टितम्, व्यवसायः, व्यापारः, व्यायामः

Definition

कस्मिंश्चित् वस्तुनि अन्येन वस्तुना आहननम्।
शारीरकानि कष्टानि।
व्यापारे अर्थस्य अपागमः।
कस्यापि पछ्चाद् धावनस्य क्रिया।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
अस्मिन् स्थाने।
प्रायः अतिप्रापणस्य इच्छा।
मनोधर्मविशेषः।
वेधस्थानं यत् शस्त्रेण प्रह्रीयते।
कस्यापि वस्तूनः उत्पादने रताः जनाः कार्यशाल

Example

तेन दण्डेन आघातः कृतः।
परिश्रमैः प्रेयं श्रेयम् अपि प्राप्तुं शक्यते।
अस्मिन् व्यापारे व्ययः जातः।
श्यामः स्वपितुः अनुसरणम् करोति।
रहीमः रात्रौ एव अत्र आगतः अस्ति।
लोभः पापस्य कारणम्।
अर्जुनस्य बाणेन नित्यं लक्ष्यं वेधितम्।
शासनं महि