Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Attitude Sanskrit Meaning

अवस्था, भावः, वृत्तिः, संस्थितिः

Definition

अवयवविशेषः, ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च गलो गलादि सकलम् सप्ताङ्गं मुखम् उच्यते।
स्वाभिप्रायव्यञ्जकचेष्टाविशेषः।
विनिमयसाधनम्।
नामादीनां मुद्राङ्कनयन्त्रम्।
समाजे अन्यैः सह कृतम् आचरणम्।
अलङ्कारविशेषः अङ्गुल्याः अलङ्कारः।
क्षितिजस्य कल्पितेषु चतुर्षु विभागेषु एकः

Example

कर्णबधिरैः सह सङ्केतेन भाषणं कर्तव्यम्।
श्रेष्ठिनः मञ्जूषा मुद्रया परिपूर्णा।
प्रधानाचार्यैः स्वनाम्नः मुद्रा कारिता।/""शाहसूनोः शिवस्यैषा मुद्रा भद्राय राजते।
तस्य व्यवहारः सम्यक् नास्ति।
श्यामः पञ्च मुद